Loading...
अथर्ववेद > काण्ड 15 > सूक्त 15

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 15/ मन्त्र 9
    सूक्त - अध्यात्म अथवा व्रात्य देवता - विराट् गायत्री छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    तस्य॒व्रात्य॑स्य। योऽस्य॑ सप्त॒मः प्रा॒णोऽप॑रिमितो॒ नाम॒ ता इ॒माः प्र॒जाः ॥

    स्वर सहित पद पाठ

    तस्य॑ । व्रात्य॑स्य । य: । अ॒स्य॒ । स॒प्त॒म: । प्रा॒ण: । अप॑रिऽमित: । नाम॑ । ता: । इ॒मा: । प्र॒ऽजा: ॥१५.९॥


    स्वर रहित मन्त्र

    तस्यव्रात्यस्य। योऽस्य सप्तमः प्राणोऽपरिमितो नाम ता इमाः प्रजाः ॥

    स्वर रहित पद पाठ

    तस्य । व्रात्यस्य । य: । अस्य । सप्तम: । प्राण: । अपरिऽमित: । नाम । ता: । इमा: । प्रऽजा: ॥१५.९॥

    अथर्ववेद - काण्ड » 15; सूक्त » 15; मन्त्र » 9

    Translation -
    His seventh vital breath, called Unlimited, are these creatures.

    इस भाष्य को एडिट करें
    Top