अथर्ववेद - काण्ड 15/ सूक्त 15/ मन्त्र 9
सूक्त - अध्यात्म अथवा व्रात्य
देवता - विराट् गायत्री
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तस्य॒व्रात्य॑स्य। योऽस्य॑ सप्त॒मः प्रा॒णोऽप॑रिमितो॒ नाम॒ ता इ॒माः प्र॒जाः ॥
स्वर सहित पद पाठतस्य॑ । व्रात्य॑स्य । य: । अ॒स्य॒ । स॒प्त॒म: । प्रा॒ण: । अप॑रिऽमित: । नाम॑ । ता: । इ॒मा: । प्र॒ऽजा: ॥१५.९॥
स्वर रहित मन्त्र
तस्यव्रात्यस्य। योऽस्य सप्तमः प्राणोऽपरिमितो नाम ता इमाः प्रजाः ॥
स्वर रहित पद पाठतस्य । व्रात्यस्य । य: । अस्य । सप्तम: । प्राण: । अपरिऽमित: । नाम । ता: । इमा: । प्रऽजा: ॥१५.९॥
अथर्ववेद - काण्ड » 15; सूक्त » 15; मन्त्र » 9
Translation -
His seventh vital breath, called Unlimited, are these creatures.
Footnote -
It signifies how men living on Earth, Sun and Moon etc. should behave towards one another. The vital breaths of a yogi who comes as a guest signify the knowledge of different sciences.