अथर्ववेद - काण्ड 15/ सूक्त 5/ मन्त्र 12
सूक्त - रुद्र
देवता - त्रिपदा ककुप् उष्णिक्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तस्मा॑ऊ॒र्ध्वाया॑ दि॒शो अ॑न्तर्दे॒शान्म॑हादे॒वमि॑ष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ॥
स्वर सहित पद पाठतस्मै॑ । ऊ॒र्ध्वाया॑: । दि॒श: । अ॒न्त॒:ऽदे॒शात् । म॒हा॒ऽदे॒वम् । इ॒षु॒ऽआ॒सम् । अ॒नु॒ऽस्था॒तार॑म् । अ॒कु॒र्व॒न् ॥५.१२॥
स्वर रहित मन्त्र
तस्माऊर्ध्वाया दिशो अन्तर्देशान्महादेवमिष्वासमनुष्ठातारमकुर्वन् ॥
स्वर रहित पद पाठतस्मै । ऊर्ध्वाया: । दिश: । अन्त:ऽदेशात् । महाऽदेवम् । इषुऽआसम् । अनुऽस्थातारम् । अकुर्वन् ॥५.१२॥
अथर्ववेद - काण्ड » 15; सूक्त » 5; मन्त्र » 12
Translation -
The Refulgent God, the Foe of violence, a Guardian, guards him from the intermediate space of the region of the Zenith. Him, neither God, the Averter of suffering, nor God, the Foe of violence, nor the Almighty God slays him who possesses this knowledge of God, or his cattle or his kinsmen.