Loading...
अथर्ववेद > काण्ड 15 > सूक्त 5

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 5/ मन्त्र 4
    सूक्त - रुद्र देवता - स्वराट् प्राजापत्या पङ्क्ति छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    तस्मै॒दक्षि॑णाया दि॒शो अ॑न्तर्दे॒शाच्छ॒र्वमि॑ष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ॥

    स्वर सहित पद पाठ

    तस्मै॑ । दक्षि॑णाया: । दि॒श: । अ॒न्त॒:ऽदे॒शात् । श॒र्वम् । इ॒षु॒ऽआ॒सम् । अ॒नु॒ऽस्था॒तार॑म् । अ॒कु॒र्व॒न् ॥५.४॥


    स्वर रहित मन्त्र

    तस्मैदक्षिणाया दिशो अन्तर्देशाच्छर्वमिष्वासमनुष्ठातारमकुर्वन् ॥

    स्वर रहित पद पाठ

    तस्मै । दक्षिणाया: । दिश: । अन्त:ऽदेशात् । शर्वम् । इषुऽआसम् । अनुऽस्थातारम् । अकुर्वन् ॥५.४॥

    अथर्ववेद - काण्ड » 15; सूक्त » 5; मन्त्र » 4

    Translation -
    God, the Averter of suffering, the foe of violence, a Guardian, guards him from the intermediate space of the southern region: Him, neither God, the Averter of suffering, nor God, the foe of violence, nor the Almighty God, slays, who possesses this knowledge of God, or his cattle or his kinsmen.

    इस भाष्य को एडिट करें
    Top