Sidebar
अथर्ववेद - काण्ड 16/ सूक्त 9/ मन्त्र 2
सूक्त - सोम, पूषा
देवता - आर्ची उष्णिक्
छन्दः - यम
सूक्तम् - दुःख मोचन सूक्त
तद॒ग्निरा॑ह॒तदु॒ सोम॑ आह पू॒षा मा॑ धात्सुकृ॒तस्य॑ लो॒के ॥
स्वर सहित पद पाठतत् । अ॒ग्नि: । आ॒ह॒ । तत् । ऊं॒ इति॑ । सोम॑: । आ॒ह॒ । पू॒षा । मा॒ । धा॒त् । सु॒ऽकृ॒तस्य॑ । लो॒के ॥९.२॥
स्वर रहित मन्त्र
तदग्निराहतदु सोम आह पूषा मा धात्सुकृतस्य लोके ॥
स्वर रहित पद पाठतत् । अग्नि: । आह । तत् । ऊं इति । सोम: । आह । पूषा । मा । धात् । सुऽकृतस्य । लोके ॥९.२॥
अथर्ववेद - काण्ड » 16; सूक्त » 9; मन्त्र » 2
Translation -
Thus does the Wise God preach. Thus does the All-creating God ordain. May the All-sustaining God keep me in the society of the virtuous