अथर्ववेद - काण्ड 19/ सूक्त 30/ मन्त्र 4
स॑पत्न॒क्षय॑णं दर्भ द्विष॒तस्तप॑नं हृ॒दः। म॒णिं क्ष॒त्रस्य॒ वर्ध॑नं तनू॒पानं॑ कृणोमि ते ॥
स्वर सहित पद पाठस॒प॒त्न॒ऽक्षय॑णम्। द॒र्भ॒। द्वि॒ष॒तः। तप॑नम्। हृ॒दः। म॒णिम्। क्ष॒त्रस्य॑। वर्ध॑नम्। त॒नू॒ऽपान॑म्। कृ॒णो॒मि॒। ते॒ ॥३०.४॥
स्वर रहित मन्त्र
सपत्नक्षयणं दर्भ द्विषतस्तपनं हृदः। मणिं क्षत्रस्य वर्धनं तनूपानं कृणोमि ते ॥
स्वर रहित पद पाठसपत्नऽक्षयणम्। दर्भ। द्विषतः। तपनम्। हृदः। मणिम्। क्षत्रस्य। वर्धनम्। तनूऽपानम्। कृणोमि। ते ॥३०.४॥
अथर्ववेद - काण्ड » 19; सूक्त » 30; मन्त्र » 4
Translation -
I (the engineer) make thee, O darbha, the means of destruction of the enemies, the boiler of the hearts of the foes, the radiating contrivance, the means of increasing the striking power of the Kshatriya, and protecting his body.
Footnote -
(1-4) The capacity of the radio-powered darbha-mani for protection and destruction is indicated here.