अथर्ववेद - काण्ड 19/ सूक्त 32/ मन्त्र 10
स॑पत्न॒हा श॒तका॑ण्डः॒ सह॑स्वा॒नोष॑धीनां प्रथ॒मः सं ब॑भूव। स नो॒ऽयं द॒र्भः परि॑ पातु वि॒श्वत॒स्तेन॑ साक्षीय॒ पृत॑नाः पृतन्य॒तः ॥
स्वर सहित पद पाठस॒प॒त्न॒ऽहा॒। श॒तऽका॑ण्डः। सह॑स्वान्। ओष॑धीनाम्। प्र॒थ॒मः। सम्। ब॒भू॒व॒। सः। नः॒। अ॒यम्। द॒र्भः। परि॑। पा॒तु॒। वि॒श्वतः॑। तेन॑। सा॒क्षी॒य॒। पृत॑नाः। पृ॒त॒न्य॒तः ॥३२.१०॥
स्वर रहित मन्त्र
सपत्नहा शतकाण्डः सहस्वानोषधीनां प्रथमः सं बभूव। स नोऽयं दर्भः परि पातु विश्वतस्तेन साक्षीय पृतनाः पृतन्यतः ॥
स्वर रहित पद पाठसपत्नऽहा। शतऽकाण्डः। सहस्वान्। ओषधीनाम्। प्रथमः। सम्। बभूव। सः। नः। अयम्। दर्भः। परि। पातु। विश्वतः। तेन। साक्षीय। पृतनाः। पृतन्यतः ॥३२.१०॥
अथर्ववेद - काण्ड » 19; सूक्त » 32; मन्त्र » 10
Translation -
This kusha-grass has been born the foremost of all the herbs, the enemy-destroyer, with hundreds of reeds, and capable of killing those who¬ ever are inimical towards us. The self-same kusha-grass may protect us from all sides. By its help I may be able to subdue all the fighting forces of the enemies.
Footnote -
The energy and , power, derived from Kusha-grass for fighting against the fighting force is worth discovering. It appears to a mine of radiating energy. Let us find it out.