Loading...
अथर्ववेद > काण्ड 19 > सूक्त 4

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 19/ सूक्त 4/ मन्त्र 4
    सूक्त - अथर्वाङ्गिराः देवता - अग्निः छन्दः - त्रिष्टुप् सूक्तम् - आकूति सूक्त

    बृह॒स्पति॑र्म॒ आकू॑तिमाङ्गिर॒सः प्रति॑ जानातु॒ वाच॑मे॒ताम्। यस्य॑ दे॒वा दे॒वताः॑ संबभू॒वुः स सु॒प्रणी॑ताः॒ कामो॒ अन्वे॑त्व॒स्मान् ॥

    स्वर सहित पद पाठ

    बृह॒स्पतिः॑। मे॒। आऽकू॑तिम्। आ॒ङ्गि॒र॒सः। प्रति॑। जा॒ना॒तु॒। वाच॑म्। ए॒ताम्। यस्य॑। दे॒वाः। दे॒वताः॑। स॒म्ऽब॒भू॒वुः॒। सः। सु॒ऽप्रनी॑ताः। कामः॑। अनु॑। ए॒तु॒। अ॒स्मान् ॥४.४॥


    स्वर रहित मन्त्र

    बृहस्पतिर्म आकूतिमाङ्गिरसः प्रति जानातु वाचमेताम्। यस्य देवा देवताः संबभूवुः स सुप्रणीताः कामो अन्वेत्वस्मान् ॥

    स्वर रहित पद पाठ

    बृहस्पतिः। मे। आऽकूतिम्। आङ्गिरसः। प्रति। जानातु। वाचम्। एताम्। यस्य। देवाः। देवताः। सम्ऽबभूवुः। सः। सुऽप्रनीताः। कामः। अनु। एतु। अस्मान् ॥४.४॥

    अथर्ववेद - काण्ड » 19; सूक्त » 4; मन्त्र » 4

    Translation -
    May the All-penetrating Lord of the vast Vedic Lore invest me with deep thinking power and this befitting power of speech, so that well-regulated sense-organs of mine (whose) may become divine. Thus may the Fulfiller of the desires of all come to us.

    इस भाष्य को एडिट करें
    Top