अथर्ववेद - काण्ड 19/ सूक्त 57/ मन्त्र 3
सूक्त - यमः
देवता - दुःष्वप्ननाशनम्
छन्दः - त्र्यवसाना चतुष्पदा त्रिष्टुप्
सूक्तम् - दुःस्वप्नानाशन सूक्त
देवा॑नां पत्नीनां गर्भ॒ यम॑स्य कर॒ यो भ॒द्रः स्व॑प्न। स मम॒ यः पा॒पस्तद्द्वि॑ष॒ते प्र हि॑ण्मः। मा तृ॒ष्टाना॑मसि कृष्णशकु॒नेर्मुख॑म् ॥
स्वर सहित पद पाठदेवा॑नाम्। प॒त्नी॒ना॒म्। ग॒र्भ॒। यम॑स्य। क॒र॒। यः। भ॒द्रः। स्व॒प्न॒। सः। मम॑। यः। पा॒पः। तत्। द्वि॒ष॒ते। प्र। हि॒ण्मः॒। मा। तृ॒ष्टाना॑म्। अ॒सि॒। कृ॒ष्ण॒ऽश॒कु॒नः। मुख॑म् ॥५७.३॥
स्वर रहित मन्त्र
देवानां पत्नीनां गर्भ यमस्य कर यो भद्रः स्वप्न। स मम यः पापस्तद्द्विषते प्र हिण्मः। मा तृष्टानामसि कृष्णशकुनेर्मुखम् ॥
स्वर रहित पद पाठदेवानाम्। पत्नीनाम्। गर्भ। यमस्य। कर। यः। भद्रः। स्वप्न। सः। मम। यः। पापः। तत्। द्विषते। प्र। हिण्मः। मा। तृष्टानाम्। असि। कृष्णऽशकुनः। मुखम् ॥५७.३॥
अथर्ववेद - काण्ड » 19; सूक्त » 57; मन्त्र » 3
Translation -
O sleep, thou art born of the protective powers of the sense-organs and art the inducer of the controlling energy. Whatever is peaceful and pleasant in thee, let it be mine; whatever is evil or bad in thee, let us kick it off to the enemy. Let not thee be like the mouth of the crow, among the thirsty birds, (i.e., just as a thirsty crow caws and caws, so let us not be muttering aloud in our sleep like the thirsty crow).