अथर्ववेद - काण्ड 19/ सूक्त 9/ मन्त्र 1
सूक्त - ब्रह्मा
देवता - शान्तिः, मन्त्रोक्ताः
छन्दः - विराडुरोबृहती
सूक्तम् - शान्ति सूक्त
शा॒न्ता द्यौः शा॒न्ता पृ॑थि॒वी शा॒न्तमि॒दमु॒र्वन्तरि॑क्षम्। शा॒न्ता उ॑द॒न्वती॒रापः॑ शा॒न्ता नः॑ स॒न्त्वोष॑धीः ॥
स्वर सहित पद पाठशा॒न्ता। द्यौः। शा॒न्ता। पृ॒थि॒वी। शा॒न्तम्। इ॒दम्। उ॒रु। अ॒न्तरि॑क्षम्। शा॒न्ताः। उ॒द॒न्वतीः॑। आपः॑। शा॒न्ताः। नः॒। स॒न्तु॒। ओष॑धीः ॥९.१॥
स्वर रहित मन्त्र
शान्ता द्यौः शान्ता पृथिवी शान्तमिदमुर्वन्तरिक्षम्। शान्ता उदन्वतीरापः शान्ता नः सन्त्वोषधीः ॥
स्वर रहित पद पाठशान्ता। द्यौः। शान्ता। पृथिवी। शान्तम्। इदम्। उरु। अन्तरिक्षम्। शान्ताः। उदन्वतीः। आपः। शान्ताः। नः। सन्तु। ओषधीः ॥९.१॥
अथर्ववेद - काण्ड » 19; सूक्त » 9; मन्त्र » 1
Translation -
May the shining firmament be peace-showering to us. May the earth be peace-giving and the vast mid-regions be blissful, may the waters of the ocean with high tides peaceful and the herbs may also a source of calmness for us.
Footnote -
(1-5) Mere prayers won’t effect anything. It is our acts executed in all serious steadfastness, that may .enable us to achieve our object