अथर्ववेद - काण्ड 2/ सूक्त 23/ मन्त्र 5
सूक्त - अथर्वा
देवता - आपः
छन्दः - स्वराड्विषमात्रिपाद्गायत्री
सूक्तम् - शत्रुनाशन सूक्त
आपो॒ यद्व॒स्तेज॒स्तेन॒ तम॑ते॒जसं॑ कृणुत॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥
स्वर सहित पद पाठआप॑: । यत् । व॒: । तेज॑: । तेन॑ । तम् । अ॒ते॒जस॑म् । कृ॒णु॒त॒ । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: ॥२३.५॥
स्वर रहित मन्त्र
आपो यद्वस्तेजस्तेन तमतेजसं कृणुत यो३ ऽस्मान्द्वेष्टि यं वयं द्विष्मः ॥
स्वर रहित पद पाठआप: । यत् । व: । तेज: । तेन । तम् । अतेजसम् । कृणुत । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: ॥२३.५॥
अथर्ववेद - काण्ड » 2; सूक्त » 23; मन्त्र » 5
Translation -
O God, the Goal and Shelter of all, with Thy Passionate power, make him, who hates us, or whom we do not love, sober and non-violent!