अथर्ववेद - काण्ड 2/ सूक्त 25/ मन्त्र 1
सूक्त - चातनः
देवता - वनस्पतिः पृश्नपर्णी
छन्दः - अनुष्टुप्
सूक्तम् - पृश्नपर्णी सूक्त
शं नो॑ दे॒वी पृ॑श्निप॒र्ण्यशं॒ निरृ॑त्या अकः। उ॒ग्रा हि क॑ण्व॒जम्भ॑नी॒ ताम॑भक्षि॒ सह॑स्वतीम् ॥
स्वर सहित पद पाठशम् । न॒: । दे॒वी । पृ॒श्नि॒ऽप॒र्णी । अश॑म् । नि:ऽऋ॑त्यै । अ॒क॒: । उ॒ग्रा । हि । क॒ण्व॒ऽजम्भ॑नी । ताम् । अ॒भ॒क्षि॒ । सह॑स्वतीम् ॥२५.१॥
स्वर रहित मन्त्र
शं नो देवी पृश्निपर्ण्यशं निरृत्या अकः। उग्रा हि कण्वजम्भनी तामभक्षि सहस्वतीम् ॥
स्वर रहित पद पाठशम् । न: । देवी । पृश्निऽपर्णी । अशम् । नि:ऽऋत्यै । अक: । उग्रा । हि । कण्वऽजम्भनी । ताम् । अभक्षि । सहस्वतीम् ॥२५.१॥
अथर्ववेद - काण्ड » 2; सूक्त » 25; मन्त्र » 1
Translation -
God's divine power, that guards the Sun and Earth, brings us joy, and woe to an epidemic. Fierce crusher of sin is she. Her have I adored. [1]
Footnote -
[1] पृश्निपर्णी means the power of God, that guards the Sun and Earth, पृश्निः= सूर्यः, पृथिवी ।३३।६। पर्णीः पिर्ति पालयति. Prishniparni is also the name of a medicine, that removes cholera and other diseases. Its leaves are like the disc of the Sun. Its use cures diseases and grants health and joy. Griffith describes Kanvyas as a class of evil spirits. There is no history in the Vedas. The interpretation is illogical. The word means sin.