अथर्ववेद - काण्ड 2/ सूक्त 29/ मन्त्र 1
सूक्त - अथर्वा
देवता - अग्निः, आयुः, बृहस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - दीर्घायुष्य सूक्त
पार्थि॑वस्य॒ रसे॑ देवा॒ भग॑स्य त॒न्वो॑३ बले॑। आ॑यु॒ष्य॑म॒स्मा अ॒ग्निः सूर्यो॒ वर्च॒ आ धा॒द्बृह॒स्पतिः॑ ॥
स्वर सहित पद पाठपार्थि॑वस्य । रसे॑ । दे॒वा॒: । भग॑स्य । त॒न्व᳡: । बले॑ । आ॒यु॒ष्य᳡म् । अ॒स्मै । अ॒ग्नि: । सूर्य॑: । वर्च॑: । आ । धा॒त् । बृ॒ह॒स्पति॑: ॥२९.१॥
स्वर रहित मन्त्र
पार्थिवस्य रसे देवा भगस्य तन्वो३ बले। आयुष्यमस्मा अग्निः सूर्यो वर्च आ धाद्बृहस्पतिः ॥
स्वर रहित पद पाठपार्थिवस्य । रसे । देवा: । भगस्य । तन्व: । बले । आयुष्यम् । अस्मै । अग्नि: । सूर्य: । वर्च: । आ । धात् । बृहस्पति: ॥२९.१॥
अथर्ववेद - काण्ड » 2; सूक्त » 29; मन्त्र » 1
Translation -
O noble souls, may this person be merry enjoying the juice derived from earthly products and the strength of his own virtue. May the All Pervading, Refulgent Gods, the Guardian of vast worlds, grant him physical and spiritual force that conduces to longevity.