अथर्ववेद - काण्ड 2/ सूक्त 30/ मन्त्र 2
सूक्त - प्रजापतिः
देवता - अश्विनीकुमारौ
छन्दः - अनुष्टुप्
सूक्तम् - कामिनीमनोऽभिमुखीकरण सूक्त
सं चेन्नया॑थो अश्विना का॒मिना॒ सं च॒ वक्ष॑थः। सं वां॒ भगा॑सो अग्मत॒ सं चि॒त्तानि॒ समु॑ व्र॒ता ॥
स्वर सहित पद पाठसम् । च॒ । इत् । नया॑थ: । अ॒श्वि॒ना॒ । का॒मिना॑ । सम् । च॒ । वक्ष॑थ: । सम् । वा॒म् । भगा॑स: । अ॒ग्म॒त॒ । सम् । चि॒त्तानि॑ । सम् । ऊं॒ इति॑ । व्र॒ता ॥३०.२॥
स्वर रहित मन्त्र
सं चेन्नयाथो अश्विना कामिना सं च वक्षथः। सं वां भगासो अग्मत सं चित्तानि समु व्रता ॥
स्वर रहित पद पाठसम् । च । इत् । नयाथ: । अश्विना । कामिना । सम् । च । वक्षथ: । सम् । वाम् । भगास: । अग्मत । सम् । चित्तानि । सम् । ऊं इति । व्रता ॥३०.२॥
अथर्ववेद - काण्ड » 2; सूक्त » 30; मन्त्र » 2
Translation -
O mutually loving young man and girl, walk together, progress together. May ye both acquire supremacy together, may your hearts work in unison, may your resolves be one and the same.