Loading...
अथर्ववेद > काण्ड 2 > सूक्त 30

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 30/ मन्त्र 2
    सूक्त - प्रजापतिः देवता - अश्विनीकुमारौ छन्दः - अनुष्टुप् सूक्तम् - कामिनीमनोऽभिमुखीकरण सूक्त

    सं चेन्नया॑थो अश्विना का॒मिना॒ सं च॒ वक्ष॑थः। सं वां॒ भगा॑सो अग्मत॒ सं चि॒त्तानि॒ समु॑ व्र॒ता ॥

    स्वर सहित पद पाठ

    सम् । च॒ । इत् । नया॑थ: । अ॒श्वि॒ना॒ । का॒मिना॑ । सम् । च॒ । वक्ष॑थ: । सम् । वा॒म् । भगा॑स: । अ॒ग्म॒त॒ । सम् । चि॒त्तानि॑ । सम् । ऊं॒ इति॑ । व्र॒ता ॥३०.२॥


    स्वर रहित मन्त्र

    सं चेन्नयाथो अश्विना कामिना सं च वक्षथः। सं वां भगासो अग्मत सं चित्तानि समु व्रता ॥

    स्वर रहित पद पाठ

    सम् । च । इत् । नयाथ: । अश्विना । कामिना । सम् । च । वक्षथ: । सम् । वाम् । भगास: । अग्मत । सम् । चित्तानि । सम् । ऊं इति । व्रता ॥३०.२॥

    अथर्ववेद - काण्ड » 2; सूक्त » 30; मन्त्र » 2

    Translation -
    O mutually loving young man and girl, walk together, progress together. May ye both acquire supremacy together, may your hearts work in unison, may your resolves be one and the same.

    इस भाष्य को एडिट करें
    Top