Loading...
अथर्ववेद > काण्ड 2 > सूक्त 30

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 30/ मन्त्र 3
    सूक्त - प्रजापतिः देवता - ओषधिः छन्दः - भुरिगनुष्टुप् सूक्तम् - कामिनीमनोऽभिमुखीकरण सूक्त

    यत्सु॑प॒र्णा वि॑व॒क्षवो॑ अनमी॒वा वि॑व॒क्षवः॑। तत्र॑ मे गछता॒द्धवं॑ श॒ल्य इ॑व॒ कुल्म॑लं॒ यथा॑ ॥

    स्वर सहित पद पाठ

    यत् । सु॒ऽप॒र्णा: । वि॒व॒क्षव॑: । अ॒न॒मी॒वा: । वि॒व॒क्षव॑: । तत्र॑ । मे॒ । ग॒च्छ॒ता॒त् । हव॑म् । श॒ल्य:ऽइ॑व । कुल्म॑लम् । यथा॑ ॥३०.३॥


    स्वर रहित मन्त्र

    यत्सुपर्णा विवक्षवो अनमीवा विवक्षवः। तत्र मे गछताद्धवं शल्य इव कुल्मलं यथा ॥

    स्वर रहित पद पाठ

    यत् । सुऽपर्णा: । विवक्षव: । अनमीवा: । विवक्षव: । तत्र । मे । गच्छतात् । हवम् । शल्य:ऽइव । कुल्मलम् । यथा ॥३०.३॥

    अथर्ववेद - काण्ड » 2; सूक्त » 30; मन्त्र » 3

    Translation -
    Where the nice-winged birds resort to chirping together; where disease- free persons go and discuss health problems, there may my fiancee accompany me on my call, just as the sharp edge of the arrow reaches its destination. [1]

    इस भाष्य को एडिट करें
    Top