Loading...
अथर्ववेद > काण्ड 2 > सूक्त 31

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 31/ मन्त्र 4
    सूक्त - काण्वः देवता - मही अथवा चन्द्रमाः छन्दः - उपरिष्टाद्विराड्बृहती सूक्तम् - कृमिजम्भन सूक्त

    अन्वा॑न्त्र्यं॒ शीर्ष॒ण्य॑१मथो॒ पार्ष्टे॑यं॒ क्रिमी॑न्। अ॑वस्क॒वं व्य॑ध्व॒रं क्रिमी॒न्वच॑सा जम्भयामसि ॥

    स्वर सहित पद पाठ

    अनु॑ऽआन्त्र्यम् । शी॒र्ष॒ण्य॑म् । अथो॒ इति॑ । पार्ष्टे॑यम् । क्रिमी॑न् । अ॒व॒स्क॒वम्। वि॒ऽअ॒ध्व॒रम् । क्रिमी॑न् । वच॑सा । ज॒म्भ॒या॒म॒सि॒ ॥३१.४॥


    स्वर रहित मन्त्र

    अन्वान्त्र्यं शीर्षण्य१मथो पार्ष्टेयं क्रिमीन्। अवस्कवं व्यध्वरं क्रिमीन्वचसा जम्भयामसि ॥

    स्वर रहित पद पाठ

    अनुऽआन्त्र्यम् । शीर्षण्यम् । अथो इति । पार्ष्टेयम् । क्रिमीन् । अवस्कवम्। विऽअध्वरम् । क्रिमीन् । वचसा । जम्भयामसि ॥३१.४॥

    अथर्ववेद - काण्ड » 2; सूक्त » 31; मन्त्र » 4

    Translation -
    Worms that reside within the bowels, and cause cholera that reside in the head, and cause itch, that reside within the ribs, and cause pulmonary consumption, that enter the skin, and cause leprosy, that eat man’s flesh, these we bruise to pieces with a medicine.

    इस भाष्य को एडिट करें
    Top