अथर्ववेद - काण्ड 2/ सूक्त 32/ मन्त्र 3
सूक्त - काण्वः
देवता - आदित्यगणः
छन्दः - अनुष्टुप्
सूक्तम् - कृमिनाशक सूक्त
अ॑त्रि॒वद्वः॑ क्रिमयो हन्मि कण्व॒वज्ज॑मदग्नि॒वत्। अ॒गस्त्य॑स्य॒ ब्रह्म॑णा॒ सं पि॑नष्म्य॒हं क्रिमी॑न् ॥
स्वर सहित पद पाठअ॒त्त्रि॒ऽवत् । व॒: । क्रि॒म॒य॒: । ह॒न्मि॒ । क॒ण्व॒ऽवत् । ज॒म॒द॒ग्नि॒ऽवत् । अ॒गस्त्य॑स्य । ब्रह्म॑णा । सम् । पि॒न॒ष्मि॒ । अ॒हम् । क्रिमी॑न् ॥३२.३॥
स्वर रहित मन्त्र
अत्रिवद्वः क्रिमयो हन्मि कण्ववज्जमदग्निवत्। अगस्त्यस्य ब्रह्मणा सं पिनष्म्यहं क्रिमीन् ॥
स्वर रहित पद पाठअत्त्रिऽवत् । व: । क्रिमय: । हन्मि । कण्वऽवत् । जमदग्निऽवत् । अगस्त्यस्य । ब्रह्मणा । सम् । पिनष्मि । अहम् । क्रिमीन् ॥३२.३॥
अथर्ववेद - काण्ड » 2; सूक्त » 32; मन्त्र » 3
Translation -
O disease-producing worms, I destroy ye, as a violent flesh-eaters destroys his bird of prey, as a fowl eats up all grains one by one, as kindled fire extinguishes everything all at one stroke. I bray and bruise the worms to pieces with the Vedic knowledge of God. [1]
Footnote -
[1] अगः =Surya. God is Agastya, who brings into existence the Sun. Atri, Kanva, Jamadagni, and Agastya are according to Griffith, the names of celebrated Rishis or seers. This interpretation is irrational, as there is no history in the Vedas. These are yogic words, and not the names of Rishis.