अथर्ववेद - काण्ड 2/ सूक्त 36/ मन्त्र 1
सूक्त - पतिवेदन
देवता - अग्निः
छन्दः - भुरिगनुष्टुप्
सूक्तम् - पतिवेदन सूक्त
आ नो॑ अग्ने सुम॒तिं सं॑भ॒लो ग॑मेदि॒मां कु॑मा॒रीं स॒ह नो॒ भगे॑न। जु॒ष्टा व॒रेषु॒ सम॑नेषु व॒ल्गुरो॒षं पत्या॒ सौभ॑गमस्त्व॒स्यै ॥
स्वर सहित पद पाठआ । न॒: । अ॒ग्ने॒ । सु॒ऽम॒तिम् । स॒म्ऽभ॒ल: । ग॒मे॒त् । इ॒माम् । कु॒मा॒रीम् । स॒ह । न॒: । भगे॑न । जु॒ष्टा । व॒रेषु॑ । सम॑नेषु । व॒ल्गु: । ओ॒षम् । पत्या॑ । सौभ॑गम् । अ॒स्तु॒ । अ॒स्यै ॥३६.१॥
स्वर रहित मन्त्र
आ नो अग्ने सुमतिं संभलो गमेदिमां कुमारीं सह नो भगेन। जुष्टा वरेषु समनेषु वल्गुरोषं पत्या सौभगमस्त्वस्यै ॥
स्वर रहित पद पाठआ । न: । अग्ने । सुऽमतिम् । सम्ऽभल: । गमेत् । इमाम् । कुमारीम् । सह । न: । भगेन । जुष्टा । वरेषु । समनेषु । वल्गु: । ओषम् । पत्या । सौभगम् । अस्तु । अस्यै ॥३६.१॥
अथर्ववेद - काण्ड » 2; सूक्त » 36; मन्त्र » 1
Translation -
Eye and Mouth are the sources for the soul, for acquiring knowledge and filling the belly. May gracious and kindly-hearted learned persons work in this world, a yajna extended by God.