Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 118/ मन्त्र 3
इन्द्र॒मिद्दे॒वता॑तय॒ इन्द्रं॑ प्रय॒त्यध्व॒रे। इन्द्रं॑ समी॒के व॒निनो॑ हवामह॒ इन्द्रं॒ धन॑स्य सा॒तये॑ ॥
स्वर सहित पद पाठइन्द्र॑म् । इत् । दे॒वऽता॑तये । इन्द्र॑म् । प्र॒ऽय॒ति । अ॒ध्व॒रे ॥ इन्द्र॑म् । स॒म्ऽई॒के । व॒निन॑: । ह॒वा॒म॒हे॒ । इन्द्र॑म् । धन॑स्य । सा॒तये॑ ॥११८.३॥
स्वर रहित मन्त्र
इन्द्रमिद्देवतातय इन्द्रं प्रयत्यध्वरे। इन्द्रं समीके वनिनो हवामह इन्द्रं धनस्य सातये ॥
स्वर रहित पद पाठइन्द्रम् । इत् । देवऽतातये । इन्द्रम् । प्रऽयति । अध्वरे ॥ इन्द्रम् । सम्ऽईके । वनिन: । हवामहे । इन्द्रम् । धनस्य । सातये ॥११८.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 118; मन्त्र » 3
Translation -
The Mighty Lord of Creation, by His Great strength, extends theheavens and the earth. The self-same Lord lights the sun. Certainly all the worlds are well-regulated under the rules and regulations of Mighty Lord. All the fluids, capable of producing things of creation animal or vegetationare under Him.