Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 118/ मन्त्र 2
पौ॒रो अश्व॑स्य पुरु॒कृद्गवा॑म॒स्युत्सो॑ देव हिर॒ण्ययः॑। नकि॒र्हि दानं॑ परि॒मर्धि॑ष॒त्त्वे यद्य॒द्यामि॒ तदा भ॑र ॥
स्वर सहित पद पाठपौ॒र: । अश्व॑स्य । पु॒रु॒ऽकृत् । गवा॑म् । अ॒सि॒ । उत्स॑: । दे॒व॒ । हि॒र॒ण्यय॑: ॥ नकि॑: । हि । दान॑म् । प॒रि॒ऽमर्धि॑षत् । त्वे इति॑ । यत्ऽय॑त् । यामि॑ । तत् । आ । भ॒र॒ ॥११८.२॥
स्वर रहित मन्त्र
पौरो अश्वस्य पुरुकृद्गवामस्युत्सो देव हिरण्ययः। नकिर्हि दानं परिमर्धिषत्त्वे यद्यद्यामि तदा भर ॥
स्वर रहित पद पाठपौर: । अश्वस्य । पुरुऽकृत् । गवाम् । असि । उत्स: । देव । हिरण्यय: ॥ नकि: । हि । दानम् । परिऽमर्धिषत् । त्वे इति । यत्ऽयत् । यामि । तत् । आ । भर ॥११८.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 118; मन्त्र » 2
Translation -
In order to achieve divine qualities or honor the learned persons we invoke the Adorable God, king or soul. In the very beginning of a non-violent sacrifice we call Him (or him). Worshipping the Adorable Lord or king or soul, we invoke Him (him) at the time of a war.. Even to achieve wealth and riches, we seek His aid.