Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 119/ मन्त्र 2
तु॑र॒ण्यवो॒ मधु॑मन्तं घृत॒श्चुतं॒ विप्रा॑सो अ॒र्कमा॑नृचुः। अ॒स्मे र॒यिः प॑प्रथे॒ वृष्ण्यं॒ शवो॒ऽस्मे सु॑वा॒नास॒ इन्द॑वः ॥
स्वर सहित पद पाठतु॒र॒ण्यव॑: । मधु॑ऽमन्तम् । घृ॒त॒ऽश्चुत॑म् । विप्रा॑स: । अ॒र्कम् । आ॒नृ॒चु॒: ॥ अ॒स्मे इति॑ । र॒यि: । प॒प्र॒थे॒ । वृष्ण्य॑म् । शव॑: । अ॒स्मे इति॑ । सु॒वा॒नास॑: । इन्द॑व: ॥११९.२॥
स्वर रहित मन्त्र
तुरण्यवो मधुमन्तं घृतश्चुतं विप्रासो अर्कमानृचुः। अस्मे रयिः पप्रथे वृष्ण्यं शवोऽस्मे सुवानास इन्दवः ॥
स्वर रहित पद पाठतुरण्यव: । मधुऽमन्तम् । घृतऽश्चुतम् । विप्रास: । अर्कम् । आनृचु: ॥ अस्मे इति । रयि: । पप्रथे । वृष्ण्यम् । शव: । अस्मे इति । सुवानास: । इन्दव: ॥११९.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 119; मन्त्र » 2
Translation -
O Mighty Lord of High Destructive Power, Most Honorable One, as Thou art called by the people from the front, behind, above and below, Thou art highly worshipped by the people amongst the learned and desirous ones, aiming at fourfold ideals of life (i.e., Dharma, Artha, Kama and Moksha).