अथर्ववेद - काण्ड 20/ सूक्त 125/ मन्त्र 4
सूक्त - सुर्कीतिः
देवता - अश्विनीकुमारौ
छन्दः - अनुष्टुप्
सूक्तम् - सूक्त-१२५
यु॒वं सु॒राम॑मश्विना॒ नमु॑चावासु॒रे सचा॑। वि॑पिपा॒ना शु॑भस्पती॒ इन्द्रं॒ कर्म॑स्वावतम् ॥
स्वर सहित पद पाठयु॒वम् । सु॒राम॑म् । अ॒श्वि॒ना॒ । नमु॑चौ । आ॒सु॒रे । सचा॑ ॥ वि॒ऽपि॒पा॒ना । शु॒भ॒: । प॒ती॒ इति॑ । इन्द्र॑म् । कर्म॑ऽसु । आ॒व॒त॒म् ॥१२५.४॥
स्वर रहित मन्त्र
युवं सुराममश्विना नमुचावासुरे सचा। विपिपाना शुभस्पती इन्द्रं कर्मस्वावतम् ॥
स्वर रहित पद पाठयुवम् । सुरामम् । अश्विना । नमुचौ । आसुरे । सचा ॥ विऽपिपाना । शुभ: । पती इति । इन्द्रम् । कर्मऽसु । आवतम् ॥१२५.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 125; मन्त्र » 4
Translation -
O Mighty king, let both the officers of the civil and the military departments, strong and quick in taking decisions, protect thee by their wise and thoughtful counsels and determined enemy-crushing actions, like the parents protecting their son. O king of fortunes, when thou enjoyest the national fortunes and well-being, the assembly of the learned persons makes thee free from all troubles and difficulties.