Loading...
अथर्ववेद > काण्ड 20 > सूक्त 128

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 128/ मन्त्र 4
    सूक्त - देवता - प्रजापतिरिन्द्रो वा छन्दः - अनुष्टुप् सूक्तम् - कुन्ताप सूक्त

    यश्च॑ प॒णि रघु॑जि॒ष्ठ्यो यश्च॑ दे॒वाँ अदा॑शुरिः। धीरा॑णां॒ शश्व॑ताम॒हं तद॑पा॒गिति॑ शुश्रुम ॥

    स्वर सहित पद पाठ

    य: । च॑ । प॒णि । रघु॑जि॒ष्ठ्य: । य: । च॑ । दे॒वान् ।‍ अदा॑शुरि: ॥ धीरा॑णा॒म् । शश्व॑ताम् । अ॒हम् । तत् । अ॑पा॒क् । इति॑ । शुश्रुम ॥१२८.४॥


    स्वर रहित मन्त्र

    यश्च पणि रघुजिष्ठ्यो यश्च देवाँ अदाशुरिः। धीराणां शश्वतामहं तदपागिति शुश्रुम ॥

    स्वर रहित पद पाठ

    य: । च । पणि । रघुजिष्ठ्य: । य: । च । देवान् ।‍ अदाशुरि: ॥ धीराणाम् । शश्वताम् । अहम् । तत् । अपाक् । इति । शुश्रुम ॥१२८.४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 128; मन्त्र » 4

    Translation -
    The person, who Iacks vision of discrimination like the unointed eye, who is not charming and healthy, like the unointed body, who is virtue less like the unornamented who is poor and lusterless, like the goldless, who is ignorant the vedic lore and devotion of God in spite of his being the son or disciple of a Brahman, all these persons are regarded as of the same category in the procedure of actions.

    इस भाष्य को एडिट करें
    Top