अथर्ववेद - काण्ड 20/ सूक्त 130/ मन्त्र 15
सूक्त -
देवता - प्रजापतिः
छन्दः - प्राजापत्या गायत्री
सूक्तम् - कुन्ताप सूक्त
व॒शायाः॑ पु॒त्रमा य॑न्ति ॥
स्वर सहित पद पाठवशाया॑: । पु॒त्रम् । आ । य॑न्ति ॥१३०.१५॥
स्वर रहित मन्त्र
वशायाः पुत्रमा यन्ति ॥
स्वर रहित पद पाठवशाया: । पुत्रम् । आ । यन्ति ॥१३०.१५॥
अथर्ववेद - काण्ड » 20; सूक्त » 130; मन्त्र » 15
Translation -
Then again it is He. Certainly it is He. (i.e., At the full realization, God, the devotee’s ecstasy knows no bounds. He goes on exclaiming.