Loading...
अथर्ववेद > काण्ड 20 > सूक्त 133

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 133/ मन्त्र 5
    सूक्त - देवता - कुमारी छन्दः - निचृदनुष्टुप् सूक्तम् - कुन्ताप सूक्त

    श्लक्ष्णा॑यां॒ श्लक्ष्णि॑कायां॒ श्लक्ष्ण॑मे॒वाव॑ गूहसि। न वै॑ कुमारि॒ तत्तथा॒ यथा॑ कुमारि॒ मन्य॑से ॥

    स्वर सहित पद पाठ

    श्लक्ष्णा॑या॒म् । श्लक्ष्णि॑काया॒म् । श्लक्ष्ण॑म् । ए॒व । अव॑ । गूहसि । न । वै । कु॒मारि॒ । तत् । तथा॒ । यथा॑ । कुमारि॒ । मन्य॑से ॥१३३.५॥


    स्वर रहित मन्त्र

    श्लक्ष्णायां श्लक्ष्णिकायां श्लक्ष्णमेवाव गूहसि। न वै कुमारि तत्तथा यथा कुमारि मन्यसे ॥

    स्वर रहित पद पाठ

    श्लक्ष्णायाम् । श्लक्ष्णिकायाम् । श्लक्ष्णम् । एव । अव । गूहसि । न । वै । कुमारि । तत् । तथा । यथा । कुमारि । मन्यसे ॥१३३.५॥

    अथर्ववेद - काण्ड » 20; सूक्त » 133; मन्त्र » 5

    Translation -
    Just as a loving husband embraces his charming and beloved wife, similarly does the almighty God, desirous of creation of the universe, embraces the Prakriti, which is also impelled by forces of cohesion and attraction, inherent in it. O virgin, .....it. (as above).

    इस भाष्य को एडिट करें
    Top