Loading...
अथर्ववेद > काण्ड 20 > सूक्त 137

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 137/ मन्त्र 2
    सूक्त - बुधः देवता - विश्वे देवाः, ऋत्विक्स्तुतिः छन्दः - जगती सूक्तम् - सूक्त १३७

    कपृ॑न्नरः कपृ॒थमुद्द॑धातन चो॒दय॑त खु॒दत॒ वाज॑सातये। नि॑ष्टि॒ग्र्य: पु॒त्रमा च्या॑वयो॒तय॒ इन्द्रं॑ स॒बाध॑ इ॒ह सोम॑पीतये ॥

    स्वर सहित पद पाठ

    कृप॑त् । न॒र॒: । क॒पृथम् । उत्‌ । द॒धा॒त॒न॒ । चो॒दय॑त । खु॒दत॑ । वाज॑ऽसातये ॥ नि॒ष्टि॒ग्र्य॑: । पु॒त्रम् । आ । च्य॒व॒य॒ । ऊ॒तये॑ । इन्द्र॑म् । स॒ऽबाध॑: । इ॒ह । सोम॑ऽपीतये ॥१३७.२॥


    स्वर रहित मन्त्र

    कपृन्नरः कपृथमुद्दधातन चोदयत खुदत वाजसातये। निष्टिग्र्य: पुत्रमा च्यावयोतय इन्द्रं सबाध इह सोमपीतये ॥

    स्वर रहित पद पाठ

    कृपत् । नर: । कपृथम् । उत्‌ । दधातन । चोदयत । खुदत । वाजऽसातये ॥ निष्टिग्र्य: । पुत्रम् । आ । च्यवय । ऊतये । इन्द्रम् । सऽबाध: । इह । सोमऽपीतये ॥१३७.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 137; मन्त्र » 2

    Translation -
    O leaders of the people, the mighty king is quite capable of running the administration and looking after the welfare of the people. Enthral him on the high position of a protector and defender of the people’s welfare and prosperity. Stimulate him to win war and attain fortunes and make him happy and well-pleased. O people, working all together in this state, assist the powerful king for the defence and attainment of national well-being and fortune, acting as a protector of the council secretly controlling all the affairs of the state.

    इस भाष्य को एडिट करें
    Top