अथर्ववेद - काण्ड 20/ सूक्त 137/ मन्त्र 6
स॒हस्र॑धारः पवते समु॒द्रो वा॑चमीङ्ख॒यः। सोमः॒ पती॑ रयी॒णां सखेन्द्र॑स्य दि॒वेदि॑वे ॥
स्वर सहित पद पाठस॒हस्र॑ऽधार: । प॒व॒ते॒ । स॒मु॒द्र: । वा॒च॒म्ऽई॒ड्ख॒य: ॥ सोम॑: । पति: । र॒यी॒णाम् । सखा॑ । इन्द्र॑स्य । दि॒वेऽदि॑वे ॥१३७.६॥
स्वर रहित मन्त्र
सहस्रधारः पवते समुद्रो वाचमीङ्खयः। सोमः पती रयीणां सखेन्द्रस्य दिवेदिवे ॥
स्वर रहित पद पाठसहस्रऽधार: । पवते । समुद्र: । वाचम्ऽईड्खय: ॥ सोम: । पति: । रयीणाम् । सखा । इन्द्रस्य । दिवेऽदिवे ॥१३७.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 137; मन्त्र » 6
Translation -
The friend of the Powerful God or king, the master of riches the energizer of all, well-versed in speech and knowledge, the bearer of manifold branches of science, deep and solemn like the sea, full of all good qualities, stands as a great force by himself.