Loading...
अथर्ववेद > काण्ड 20 > सूक्त 140

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 140/ मन्त्र 5
    सूक्त - शशकर्णः देवता - अश्विनौ छन्दः - त्रिष्टुप् सूक्तम् - सूक्त १४०

    यद्वां॑ क॒क्षीवाँ॑ उ॒त यद्व्य॑श्व॒ ऋषि॒र्यद्वां॑ दी॒र्घत॑मा जु॒हाव॑। पृथी॒ यद्वां॑ वै॒न्यः साद॑नेष्वे॒वेदतो॑ अश्विना चेतयेथाम् ॥

    स्वर सहित पद पाठ

    यत् । वा॒म् । क॒क्षीवा॑न् । उ॒त । यत् । वि॒ऽअ॑श्व: । ऋषि॑: । यत् । वा॒म् । दी॒र्घऽत॑मा:। जु॒हाव॑ ॥ पृथी॑ । यत् । वा॒म् । वै॒न्य: । सद॑नेषु । ए॒व । इत् । अत॑: । अ॒श्वि॒ना॒ । चे॒त॒ये॒था॒म् ॥१४०.५॥


    स्वर रहित मन्त्र

    यद्वां कक्षीवाँ उत यद्व्यश्व ऋषिर्यद्वां दीर्घतमा जुहाव। पृथी यद्वां वैन्यः सादनेष्वेवेदतो अश्विना चेतयेथाम् ॥

    स्वर रहित पद पाठ

    यत् । वाम् । कक्षीवान् । उत । यत् । विऽअश्व: । ऋषि: । यत् । वाम् । दीर्घऽतमा:। जुहाव ॥ पृथी । यत् । वाम् । वैन्य: । सदनेषु । एव । इत् । अत: । अश्विना । चेतयेथाम् ॥१४०.५॥

    अथर्ववेद - काण्ड » 20; सूक्त » 140; मन्त्र » 5

    Translation -
    O Asvins, whenever, the controller, the swift-powered, the seer, the destroyer of all forces of evil or wickedness, the splendorous one or the defender of vast land call you for help, you should energise them in their own places.

    इस भाष्य को एडिट करें
    Top