Loading...
अथर्ववेद > काण्ड 20 > सूक्त 140

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 140/ मन्त्र 2
    सूक्त - शशकर्णः देवता - अश्विनौ छन्दः - अनुष्टुप् सूक्तम् - सूक्त १४०

    आ नू॒नम॒श्विनो॒रृषि॒ स्तोमं॑ चिकेत वा॒मया॑। आ सोमं॒ मधु॑मत्तमं घ॒र्मं सि॑ञ्चा॒दथ॑र्वणि ॥

    स्वर सहित पद पाठ

    आ । नू॒नम् । अ॒श्विनो॑: । ऋषि॑: । स्तोम॑म् । चि॒के॒त॒ । वा॒मया॑ ॥ आ । सोम॑म् । मधु॑मत्ऽतमम् । घ॒र्मम् । सि॒ञ्चा॒त् । अथ॑र्वणि ॥१४०.२॥


    स्वर रहित मन्त्र

    आ नूनमश्विनोरृषि स्तोमं चिकेत वामया। आ सोमं मधुमत्तमं घर्मं सिञ्चादथर्वणि ॥

    स्वर रहित पद पाठ

    आ । नूनम् । अश्विनो: । ऋषि: । स्तोमम् । चिकेत । वामया ॥ आ । सोमम् । मधुमत्ऽतमम् । घर्मम् । सिञ्चात् । अथर्वणि ॥१४०.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 140; मन्त्र » 2

    Translation -
    The deep-sighted scientists surely gets to know a thorough knowledge of the various attributes and properties of the ‘Ashvis’ by his sharp scientific insight, and saturates the non-violent devotee with the sweetest essence of medicinal herbs and strong energy and vigor.

    इस भाष्य को एडिट करें
    Top