Loading...
अथर्ववेद > काण्ड 20 > सूक्त 141

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 141/ मन्त्र 3
    सूक्त - शशकर्णः देवता - अश्विनौ छन्दः - अनुष्टुप् सूक्तम् - सूक्त १४१

    यद॒द्याश्विना॑व॒हं हु॒वेय॒ वाज॑सातये। यत्पृ॒त्सु तु॒र्वणे॒ सह॒स्तच्छ्रेष्ठ॑म॒श्विनो॒रवः॑ ॥

    स्वर सहित पद पाठ

    यत् । अ॒द्य । अ॒श्विनौ॑ । अ॒हम् । हु॒वेय॑ । वाज॑ऽसातये ॥ यत् । पृ॒त्ऽसु । तु॒र्वणे॑ । सह॑: । तत् । श्रेष्ठ॑म् । अ॒श्विनो॑: । अव॑: ॥१४१.३॥


    स्वर रहित मन्त्र

    यदद्याश्विनावहं हुवेय वाजसातये। यत्पृत्सु तुर्वणे सहस्तच्छ्रेष्ठमश्विनोरवः ॥

    स्वर रहित पद पाठ

    यत् । अद्य । अश्विनौ । अहम् । हुवेय । वाजऽसातये ॥ यत् । पृत्ऽसु । तुर्वणे । सह: । तत् । श्रेष्ठम् । अश्विनो: । अव: ॥१४१.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 141; मन्त्र » 3

    Translation -
    (Continued from above) as I call you today for the distribution of power energy, food, wealth and knowledge, the power and energy, which you dis-play in wars and the destruction of the enemy and evil forces, is the best protecting power of you, Ashvis.

    इस भाष्य को एडिट करें
    Top