अथर्ववेद - काण्ड 20/ सूक्त 19/ मन्त्र 3
नामा॑नि ते शतक्रतो॒ विश्वा॑भिर्गी॒र्भिरी॑महे। इन्द्रा॑भिमाति॒षाह्ये॑ ॥
स्वर सहित पद पाठनामा॑नि । ते॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । विश्वा॑भि: । गी॒ऽभि: । ई॒म॒हे॒ ॥ इन्द्र॑ । अ॒भि॒मा॒ति॒ऽसह्ये॑ ॥१९.३॥
स्वर रहित मन्त्र
नामानि ते शतक्रतो विश्वाभिर्गीर्भिरीमहे। इन्द्राभिमातिषाह्ये ॥
स्वर रहित पद पाठनामानि । ते । शतक्रतो इति शतऽक्रतो । विश्वाभि: । गीऽभि: । ईमहे ॥ इन्द्र । अभिमातिऽसह्ये ॥१९.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 19; मन्त्र » 3
Translation -
O Indra, the Performer of numerous acts of daring and knowledge we invoke Thee in various forms through all our prayer-songs for subduing the proud enemy.