अथर्ववेद - काण्ड 20/ सूक्त 27/ मन्त्र 4
सूक्त - गोषूक्त्यश्वसूक्तिनौ
देवता - इन्द्रः
छन्दः - गायत्री
सूक्तम् - सूक्त-२७
न ते॑ व॒र्तास्ति॒ राध॑स॒ इन्द्र॑ दे॒वो न मर्त्यः॑। यद्दित्स॑सि स्तु॒तो म॒घम् ॥
स्वर सहित पद पाठन । ते॒ । व॒र्ता । अ॒स्ति॒ । राध॑स: । इन्द्र॑ । दे॒व: । न । मर्त्य॑: ॥ यत् । दित्स॑सि । स्तु॒त: । म॒घम् ॥२७.४॥
स्वर रहित मन्त्र
न ते वर्तास्ति राधस इन्द्र देवो न मर्त्यः। यद्दित्ससि स्तुतो मघम् ॥
स्वर रहित पद पाठन । ते । वर्ता । अस्ति । राधस: । इन्द्र । देव: । न । मर्त्य: ॥ यत् । दित्ससि । स्तुत: । मघम् ॥२७.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 27; मन्त्र » 4
Translation -
O Lord of fortunes, there is no divine power or human being, who can ward Thee off from giving riches and wealth, when Thou, being worshipped and praised, want to shower fortunes on Thy devotees.