अथर्ववेद - काण्ड 20/ सूक्त 31/ मन्त्र 4
स्रुवे॑व यस्य॒ हरि॑णी विपे॒ततुः॒ शिप्रे॒ वाजा॑य॒ हरि॑णी॒ दवि॑ध्वतः। प्र यत्कृ॒ते च॑म॒से मर्मृ॑ज॒द्धरी॑ पी॒त्वा मद॑स्य हर्य॒तस्यान्ध॑सः ॥
स्वर सहित पद पाठस्रुवा॑ऽइव । यस्य॑ । हरि॑णी॒ इति॑ । वि॒ऽपे॒ततु॑: । शि॒प्रे॒ इति॑ । वाजा॒य । हरि॑णी॒ इति॑ । दवि॑ध्वत: ॥ प्र । यत् । कृ॒ते । च॒म॒से । मर्मृ॑जत् । हरी॒ इति॑ । पी॒त्वा । मद॑स्य । ह॒र्य॒तस्य॑ । अन्ध॑स: ॥३१.४॥
स्वर रहित मन्त्र
स्रुवेव यस्य हरिणी विपेततुः शिप्रे वाजाय हरिणी दविध्वतः। प्र यत्कृते चमसे मर्मृजद्धरी पीत्वा मदस्य हर्यतस्यान्धसः ॥
स्वर रहित पद पाठस्रुवाऽइव । यस्य । हरिणी इति । विऽपेततु: । शिप्रे इति । वाजाय । हरिणी इति । दविध्वत: ॥ प्र । यत् । कृते । चमसे । मर्मृजत् । हरी इति । पीत्वा । मदस्य । हर्यतस्य । अन्धस: ॥३१.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 31; मन्त्र » 4
Translation -
The king or commander, whose two wings of the army fall speedily on his enemy, like the ladle in the sacrifice, and whose fast-moving forces dash against the foe in the war, enhances his power and valour after enjoying the satisfying, charming fortunes of the nation, just as a man comfortably rubs his eyes with his hands, after enjoying the charming sweet dish well-served on the plate.