Loading...
अथर्ववेद > काण्ड 20 > सूक्त 37

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 37/ मन्त्र 5
    सूक्त - वसिष्ठः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३७

    तव॑ च्यौ॒त्नानि॑ वज्रहस्त॒ तानि॒ नव॒ यत्पुरो॑ नव॒तिं च॑ स॒द्यः। नि॒वेश॑ने शतत॒मावि॑वेषी॒रहं॑ च वृ॒त्रं नमु॑चिमु॒ताह॑न् ॥

    स्वर सहित पद पाठ

    तव॑ । च्यौ॒त्नानि॑ । व॒ज्र॒ऽह॒स्त॒ । तानि॑ । नव॑ । यत् । पुर॑: । न॒व॒तिम् । च॒ । स॒द्य: ॥ नि॒ऽवेश॑ने । श॒त॒ऽत॒मा । अ॒वि॒वे॒षी॒: । अह॑न् । च॒ । वृ॒त्रम् । नमु॑चिम् । उ॒त । अ॒ह॒न् ॥३७.५॥


    स्वर रहित मन्त्र

    तव च्यौत्नानि वज्रहस्त तानि नव यत्पुरो नवतिं च सद्यः। निवेशने शततमाविवेषीरहं च वृत्रं नमुचिमुताहन् ॥

    स्वर रहित पद पाठ

    तव । च्यौत्नानि । वज्रऽहस्त । तानि । नव । यत् । पुर: । नवतिम् । च । सद्य: ॥ निऽवेशने । शतऽतमा । अविवेषी: । अहन् । च । वृत्रम् । नमुचिम् । उत । अहन् ॥३७.५॥

    अथर्ववेद - काण्ड » 20; सूक्त » 37; मन्त्र » 5

    Translation -
    O mighty king, with thunderbolt in hand, those are thy enemy-crushing powers, which swiftly ruin numerous (i.e., 99) fortresses and drive him out of them. Thou gettest well-entrenched in the 100th feet. Thou killest the over powering foe and destroys him, who is not to be spared at any cost. Or O Atomic energy, with deadly force in hand, thou at once smashest all the 99 (so-called elements, such are the powers of fission. Thou art well-entrenched in the 100th place of shelter (in the very core of the matter). Thou consumest all covering material and even the substance, which resists all forces to fission it.

    इस भाष्य को एडिट करें
    Top