अथर्ववेद - काण्ड 20/ सूक्त 5/ मन्त्र 5
अ॒यं त॑ इन्द्र॒ सोमो॒ निपू॑तो॒ अधि॑ ब॒र्हिषि॑। एही॑म॒स्य द्रवा॒ पिब॑ ॥
स्वर सहित पद पाठअ॒यम् । ते॒ । इ॒न्द्र॒ । सोम॑: । निऽपू॑त: । अधि॑ । ब॒र्हिषि॑ । आ । इ॒हि॒ । ई॒म् । अ॒स्य । द्रव॑ । पिब॑ ॥५.५॥
स्वर रहित मन्त्र
अयं त इन्द्र सोमो निपूतो अधि बर्हिषि। एहीमस्य द्रवा पिब ॥
स्वर रहित पद पाठअयम् । ते । इन्द्र । सोम: । निऽपूत: । अधि । बर्हिषि । आ । इहि । ईम् । अस्य । द्रव । पिब ॥५.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 5; मन्त्र » 5
Translation -
O glorious God, here is all-creative Energy of Thine well-purified and crystallised in this vast sky. Pervade it through and through. Let it flow on and on and keep it intact for protection of the universe.