अथर्ववेद - काण्ड 20/ सूक्त 5/ मन्त्र 6
शाचि॑गो॒ शाचि॑पूजना॒यं रणा॑य ते सु॒तः। आख॑ण्डल॒ प्र हू॑यसे ॥
स्वर सहित पद पाठशाचि॑गो॒ इति॒ शाचि॑ऽगो । शाचि॑ऽपूजन । अ॒यम् । रणा॑य । ते॒ । सु॒त: । आख॑ण्डल । प्र । हू॒य॒से॒ ॥५.६॥
स्वर रहित मन्त्र
शाचिगो शाचिपूजनायं रणाय ते सुतः। आखण्डल प्र हूयसे ॥
स्वर रहित पद पाठशाचिगो इति शाचिऽगो । शाचिऽपूजन । अयम् । रणाय । ते । सुत: । आखण्डल । प्र । हूयसे ॥५.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 5; मन्त्र » 6
Translation -
O the Almighty God, the Lord of all moving spheres, the source of most powerful rays of light, worthy of worship even by the mightiest of the mighty, here is this universe for Thy revelling. O the Omnipresent, the Pervader of all parts of the creation, it is Thou, Who is called most of all for help and protection.