Loading...
अथर्ववेद > काण्ड 20 > सूक्त 61

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 61/ मन्त्र 5
    सूक्त - गोषूक्तिः, अश्वसूक्तिः देवता - इन्द्रः छन्दः - उष्णिक् सूक्तम् - सूक्त-६१

    यस्य॑ द्वि॒बर्ह॑सो बृ॒हत्सहो॑ दा॒धार॒ रोद॑सी। गि॒रीँरज्राँ॑ अ॒पः स्वर्वृषत्व॒ना ॥

    स्वर सहित पद पाठ

    यस्य॑ । द्वि॒ऽबर्ह॑स: । बृ॒हत् । सह॑: । दा॒धार॑ । रोद॑सी॒ इति॑ । गि॒रीन् । अज्रा॑न् । अ॒प: । स्व॑: । वृ॒ष॒ऽत्व॒ना ॥६१.५॥


    स्वर रहित मन्त्र

    यस्य द्विबर्हसो बृहत्सहो दाधार रोदसी। गिरीँरज्राँ अपः स्वर्वृषत्वना ॥

    स्वर रहित पद पाठ

    यस्य । द्विऽबर्हस: । बृहत् । सह: । दाधार । रोदसी इति । गिरीन् । अज्रान् । अप: । स्व: । वृषऽत्वना ॥६१.५॥

    अथर्ववेद - काण्ड » 20; सूक्त » 61; मन्त्र » 5

    Translation -
    Whose (i.e,, Indra, spoken of above) Great might, having Two strong energies, upholds the heavens and the earth, fast-moving clouds, mountains, waters and the sky by His Powers of showering or attraction,

    इस भाष्य को एडिट करें
    Top