अथर्ववेद - काण्ड 20/ सूक्त 73/ मन्त्र 4
य॒दा वज्रं॒ हिर॑ण्य॒मिदथा॒ रथं॒ हरी॒ यम॑स्य॒ वह॑तो॒ वि सू॒रिभिः॑। आ ति॑ष्ठति म॒घवा॒ सन॑श्रुत॒ इन्द्रो॒ वाज॑स्य दी॒र्घश्र॑वस॒स्पतिः॑ ॥
स्वर सहित पद पाठय॒दा । वज्र॑म् । हिर॑ण्यम् । इत् ।अथ॑ । रथ॑म् । हरी॒ इ॒ति । यम् । अ॒स्य॒ । वह॑त: । वि । सू॒रिऽभि॑: ॥ आ । ति॒ष्ठ॒ति॒ । म॒घऽवा॑ । सन॑ऽश्रुत: । इन्द्र॑: । वाज॑स्य । दी॒र्घऽश्र॑वस: । पति॑: ॥७३.४॥
स्वर रहित मन्त्र
यदा वज्रं हिरण्यमिदथा रथं हरी यमस्य वहतो वि सूरिभिः। आ तिष्ठति मघवा सनश्रुत इन्द्रो वाजस्य दीर्घश्रवसस्पतिः ॥
स्वर रहित पद पाठयदा । वज्रम् । हिरण्यम् । इत् ।अथ । रथम् । हरी इति । यम् । अस्य । वहत: । वि । सूरिऽभि: ॥ आ । तिष्ठति । मघऽवा । सनऽश्रुत: । इन्द्र: । वाजस्य । दीर्घऽश्रवस: । पति: ॥७३.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 73; मन्त्र » 4
Translation -
When the two horses in the form of acts and knowledge enable the state of perfect Bliss His (i.e., God) to be attained by the learned devotees and He reveals His Brilliant Thunderbolt (to destroy all evil propensities of the soul), the Mighty Lord of Fortunes, the master of High Glory and Grandeur, of knowledge, power and riches, of ancient Renown and Fame, the Fortunate One, instals Himself fully in the hearts of the devotees