अथर्ववेद - काण्ड 20/ सूक्त 73/ मन्त्र 1
सूक्त - वसिष्ठः
देवता - इन्द्रः
छन्दः - त्रिपदा विराडनुष्टुप्
सूक्तम् - सूक्त-७३
तुभ्येदि॒मा सव॑ना शूर॒ विश्वा॒ तुभ्यं॒ ब्रह्मा॑णि॒ वर्ध॑ना कृणोमि। त्वं नृभि॒र्हव्यो॑ वि॒श्वधा॑सि ॥
स्वर सहित पद पाठतुभ्य॑ । इत् । इ॒मा । सव॑ना । शू॒र॒ । विश्वा॑ । तुभ्य॑म् । ब्रह्मा॑णि । वर्ध॑ना । कृ॒णो॒मि॒ । त्वम् । नृऽभि॑: । हव्य॑: । वि॒श्वधा॑ । अ॒सि॒ ॥७३.१॥
स्वर रहित मन्त्र
तुभ्येदिमा सवना शूर विश्वा तुभ्यं ब्रह्माणि वर्धना कृणोमि। त्वं नृभिर्हव्यो विश्वधासि ॥
स्वर रहित पद पाठतुभ्य । इत् । इमा । सवना । शूर । विश्वा । तुभ्यम् । ब्रह्माणि । वर्धना । कृणोमि । त्वम् । नृऽभि: । हव्य: । विश्वधा । असि ॥७३.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 73; मन्त्र » 1
Translation -
O Evil-Destroyer, all these sacrificial acts are for Thee alone, I (the devotee), recite the Vedic verses to enhance Thy Glory. Thou, the Sustainer of the universe, art worthy of praise by the people.