अथर्ववेद - काण्ड 20/ सूक्त 77/ मन्त्र 7
अ॒पो वृ॒त्रं व॑व्रि॒वांसं॒ परा॑ह॒न्प्राव॑त्ते॒ वज्रं॑ पृथि॒वी सचे॑ताः। प्रार्णां॑सि समु॒द्रिया॑ण्यैनोः॒ पति॒र्भव॒ञ्छव॑सा शूर धृष्णो ॥
स्वर सहित पद पाठअ॒प: । वृ॒त्रम् । प॒वि॒ऽवांस॑म् । परा॑ । अ॒ह॒न् । प्र । आ॒व॒त् । ते॒ । वज्र॑म् । पृ॒थि॒वी । सऽचे॑ता: ॥ प्र । अर्णा॑सि । स॒मु॒द्रिया॑णि । ऐ॒नो॒: । पति॑: । भव॑न् । शव॑सा । शू॒र॒ । धृ॒ष्णो॒ इति॑ ॥७७.७॥
स्वर रहित मन्त्र
अपो वृत्रं वव्रिवांसं पराहन्प्रावत्ते वज्रं पृथिवी सचेताः। प्रार्णांसि समुद्रियाण्यैनोः पतिर्भवञ्छवसा शूर धृष्णो ॥
स्वर रहित पद पाठअप: । वृत्रम् । पविऽवांसम् । परा । अहन् । प्र । आवत् । ते । वज्रम् । पृथिवी । सऽचेता: ॥ प्र । अर्णासि । समुद्रियाणि । ऐनो: । पति: । भवन् । शवसा । शूर । धृष्णो इति ॥७७.७॥
अथर्ववेद - काण्ड » 20; सूक्त » 77; मन्त्र » 7
Translation -
O brave and daring person, capable of smashing the forces of the enemy or evil, thou shatterest the overwhelming foe or the darkening forces of ignorance and thy deadly weapon of high power and knowledge attains thee the vast lands pulsating with life and energy. Being the master by thy power, thou completely regulated the waters of the oceans, both terrestrial and atmospheric.
Footnote -
Sarma and Angiras are not special personages, as noted by Sayana and Griffith.