Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 78/ मन्त्र 2
न घा॒ वसु॒र्नि य॑मते दा॒नं वाज॑स्य॒ गोम॑तः। यत्सी॒मुप॒ श्रव॒द्गिरः॑ ॥
स्वर सहित पद पाठन । च॒ । वसु॑: । नि । य॒म॒ते॒ । दा॒नम् । वाज॑स्य । गोऽम॑त: ॥ यत् । सी॒म् । उप॑ । श्रव॑त् । गिर॑: ॥७८.२॥
स्वर रहित मन्त्र
न घा वसुर्नि यमते दानं वाजस्य गोमतः। यत्सीमुप श्रवद्गिरः ॥
स्वर रहित पद पाठन । च । वसु: । नि । यमते । दानम् । वाजस्य । गोऽमत: ॥ यत् । सीम् । उप । श्रवत् । गिर: ॥७८.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 78; मन्त्र » 2
Translation -
Whenever He hears our prayers, surely He, the Omnipresent Creator never keeps back His gift of wealth, power and knowledge in the form of land, food, cattle and Vedic lore, just as the Sun, the source of life on the earth, never keeps off its energy and light.