अथर्ववेद - काण्ड 20/ सूक्त 87/ मन्त्र 6
तवे॒दं विश्व॑म॒भितः॑ पश॒व्यं यत्पश्य॑सि॒ चक्ष॑सा॒ सूर्य॑स्य। गवा॑मसि॒ गोप॑ति॒रेक॑ इन्द्र भक्षी॒महि॑ ते॒ प्रय॑तस्य॒ वस्वः॑ ॥
स्वर सहित पद पाठतव॑ । इ॒दम् । विश्व॑म् । अ॒भित॑ । प॒श॒व्य॑म् । यत् । पश्य॑सि । चक्ष॑सा । सूर्य॑स्य ॥ गवा॑म् । अ॒सि॒ । गोऽप॑ति: । एक॑: । इ॒न्द्र॒ । भ॒क्षी॒महि॑ । ते॒ । प्रऽय॑तस्य । वस्व॑: ॥८७.६॥
स्वर रहित मन्त्र
तवेदं विश्वमभितः पशव्यं यत्पश्यसि चक्षसा सूर्यस्य। गवामसि गोपतिरेक इन्द्र भक्षीमहि ते प्रयतस्य वस्वः ॥
स्वर रहित पद पाठतव । इदम् । विश्वम् । अभित । पशव्यम् । यत् । पश्यसि । चक्षसा । सूर्यस्य ॥ गवाम् । असि । गोऽपति: । एक: । इन्द्र । भक्षीमहि । ते । प्रऽयतस्य । वस्व: ॥८७.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 87; मन्त्र » 6
Translation -
O Mighty Lord or king, all this animate creation all around is Thine, the one that Thou sees or revealest by the light of the Sun. Thou art the Sole master or Protector of all cattle or lands. We enjoy the riches and wealth of Thee, the Noblest Controller.
Footnote -
See Ath. 20.17.12.