अथर्ववेद - काण्ड 20/ सूक्त 88/ मन्त्र 2
धु॒नेत॑यः सुप्रके॒तं मद॑न्तो॒ बृह॑स्पते अ॒भि ये न॑स्तत॒स्रे। पृष॑न्तं सृ॒प्रमद॑ब्धमू॒र्वं बृह॑स्पते॒ रक्ष॑तादस्य॒ योनि॑म् ॥
स्वर सहित पद पाठधु॒नऽइ॑तय: । सु॒ऽप्र॒के॒तम् । मद॑न्त: । बृह॑स्पते । अ॒भि । ये ।न॒: । त॒त॒स्रे ॥ पृष॑न्तम् । सृ॒प्रम् । अद॑ब्धम् । ऊ॒र्वम् । बृह॑स्पते । रक्ष॑ताम् । अ॒स्य॒ । योनि॑म् ॥८८.२॥
स्वर रहित मन्त्र
धुनेतयः सुप्रकेतं मदन्तो बृहस्पते अभि ये नस्ततस्रे। पृषन्तं सृप्रमदब्धमूर्वं बृहस्पते रक्षतादस्य योनिम् ॥
स्वर रहित पद पाठधुनऽइतय: । सुऽप्रकेतम् । मदन्त: । बृहस्पते । अभि । ये ।न: । ततस्रे ॥ पृषन्तम् । सृप्रम् । अदब्धम् । ऊर्वम् । बृहस्पते । रक्षताम् । अस्य । योनिम् ॥८८.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 88; मन्त्र » 2
Translation -
O Mighty Lord of Vedic learning, getting inspired from that sublimest source of the highest knowledge, i.e., Vedic lore, the truth-seeking, learned persons sit all-absorbed in Thee. Just as the deep-dug wells, the fountains, filled with sweet waters from the clouds or mountains, trickle out plenteous sweet streams of water, similarly the devoted yogis, digging deep in meditation, nourishing spiritual glory, capable of shedding Dharm-megh Blissful rain of perfect serenity all around, trickle out plenty of sweet waters of nectar on all sides.