Loading...
अथर्ववेद > काण्ड 20 > सूक्त 94

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 94/ मन्त्र 5
    सूक्त - कृष्णः देवता - इन्द्रः छन्दः - जगती सूक्तम् - सूक्त-९४

    गम॑न्न॒स्मे वसू॒न्या हि शंसि॑षं स्वा॒शिषं॒ भर॒मा या॑हि सो॒मिनः॑। त्वमी॑शिषे॒ सास्मिन्ना स॑त्सि ब॒र्हिष्य॑नाधृ॒ष्या तव॒ पात्रा॑णि॒ धर्म॑णा ॥

    स्वर सहित पद पाठ

    गम॑न् । अ॒स्मे इति॑ । वसू॑नि । आ । हि । शंसि॑षम् । सु॒ऽआ॒शिष॑म् । भर॑म् । आ । या॒हि॒ । सो॒मिन॑: ॥ त्वम् । ई॒श‍ि॒षे॒ । स: । अ॒स्मिन् । आ । व॒त्सि॒ । ब॒र्हिषि॑ । अ॒ना॒धृ॒ष्या । तव॑ । पात्रा॑णि । धर्म॑णा ॥९४.५॥


    स्वर रहित मन्त्र

    गमन्नस्मे वसून्या हि शंसिषं स्वाशिषं भरमा याहि सोमिनः। त्वमीशिषे सास्मिन्ना सत्सि बर्हिष्यनाधृष्या तव पात्राणि धर्मणा ॥

    स्वर रहित पद पाठ

    गमन् । अस्मे इति । वसूनि । आ । हि । शंसिषम् । सुऽआशिषम् । भरम् । आ । याहि । सोमिन: ॥ त्वम् । ईश‍िषे । स: । अस्मिन् । आ । वत्सि । बर्हिषि । अनाधृष्या । तव । पात्राणि । धर्मणा ॥९४.५॥

    अथर्ववेद - काण्ड » 20; सूक्त » 94; मन्त्र » 5

    Translation -
    The foremost pious persons, the divine worshippers, who cultivate the glorious acts, difficult to achieve, go on the best path of virtue separately, while. The treaders on the wrong path, who cannot get into the boat of sacrificial spirituality go down and down in this world of indebtedness.

    इस भाष्य को एडिट करें
    Top