अथर्ववेद - काण्ड 20/ सूक्त 94/ मन्त्र 7
ए॒वैवापा॒गप॑रे सन्तु दू॒ढ्योश्वा॒ येषां॑ दु॒र्युज॑ आयुयु॒ज्रे। इ॒त्था ये प्रागुप॑रे सन्ति दा॒वने॑ पु॒रूणि॒ यत्र॑ व॒युना॑नि॒ भोज॑ना ॥
स्वर सहित पद पाठए॒व । ए॒व । अपा॑क् । अप॑रे । स॒न्तु॒ । दु॒:ऽध्य॑: । अश्वा॑: । येषा॑म् । दु॒:ऽयुज॑: । आ॒ऽयु॒यु॒जे ॥ इ॒त्था । ये । प्राक् । उप॑रे । सन्ति॑ । दा॒वने॑ । पु॒रूणि॑ । यत्र॑ । व॒युना॑नि । भोज॑ना ॥९४.७॥
स्वर रहित मन्त्र
एवैवापागपरे सन्तु दूढ्योश्वा येषां दुर्युज आयुयुज्रे। इत्था ये प्रागुपरे सन्ति दावने पुरूणि यत्र वयुनानि भोजना ॥
स्वर रहित पद पाठएव । एव । अपाक् । अपरे । सन्तु । दु:ऽध्य: । अश्वा: । येषाम् । दु:ऽयुज: । आऽयुयुजे ॥ इत्था । ये । प्राक् । उपरे । सन्ति । दावने । पुरूणि । यत्र । वयुनानि । भोजना ॥९४.७॥
अथर्ववेद - काण्ड » 20; सूक्त » 94; मन्त्र » 7
Translation -
The Splendorous God firmly holds the constantly moving and trembling clouds and mountains, thunders and bestirs the inter special things. He specially upholds the heavens and the earth, the supporters of all and interlinked by force of attraction. Protecting and nourishing all means of showering joy and bliss, inspires the Vedic songs in the very act of reveling and rejoicing at the creation.