अथर्ववेद - काण्ड 3/ सूक्त 13/ मन्त्र 6
सूक्त - भृगुः
देवता - वरुणः, सिन्धुः, आपः
छन्दः - निचृत्त्रिष्टुप्
सूक्तम् - आपो देवता सूक्त
आदित्प॑श्याम्यु॒त वा॑ शृणो॒म्या मा॒ घोषो॑ गच्छति॒ वाङ्मा॑साम्। मन्ये॑ भेजा॒नो अ॒मृत॑स्य॒ तर्हि॒ हिर॑ण्यवर्णा॒ अतृ॑पं य॒दा वः॑ ॥
स्वर सहित पद पाठआत् । इत् । प॒श्या॒मि॒ । उ॒त । वा॒ । शृ॒णो॒मि॒ । आ । मा॒ । घोष॑: । ग॒च्छ॒ति॒ । वाक् । मा॒ । आ॒सा॒म् । मन्ये॑ । भे॒जा॒न: । अ॒मृत॑स्य । तर्हि॑ । हिर॑ण्यऽवर्णा: ।अतृ॑पन् । य॒दा । व॒: ॥१३.६॥
स्वर रहित मन्त्र
आदित्पश्याम्युत वा शृणोम्या मा घोषो गच्छति वाङ्मासाम्। मन्ये भेजानो अमृतस्य तर्हि हिरण्यवर्णा अतृपं यदा वः ॥
स्वर रहित पद पाठआत् । इत् । पश्यामि । उत । वा । शृणोमि । आ । मा । घोष: । गच्छति । वाक् । मा । आसाम् । मन्ये । भेजान: । अमृतस्य । तर्हि । हिरण्यऽवर्णा: ।अतृपन् । यदा । व: ॥१३.६॥
अथर्ववेद - काण्ड » 3; सूक्त » 13; मन्त्र » 6
Translation -
Then verily, I see, yea, also bear them: their sound approaches me, their voice comes hither. O glittering waters, when I drink my fill of you I realize as if I am enjoying the elixir of life!