अथर्ववेद - काण्ड 3/ सूक्त 14/ मन्त्र 1
सं वो॑ गो॒ष्ठेन॑ सु॒षदा॒ सं र॒य्या सं सुभू॑त्या। अह॑र्जातस्य॒ यन्नाम॒ तेना॑ वः॒ सं सृ॑जामसि ॥
स्वर सहित पद पाठसम् । व॒: । गो॒ऽस्थेन॑ । सु॒ऽसदा॑ । सम् । र॒य्या । सम् । सुऽभू॑त्या । अह॑:ऽजातस्य । यत् । नाम॑ । तेन॑ । व॒: । सम् । सृ॒जा॒म॒सि॒॥१४.१॥
स्वर रहित मन्त्र
सं वो गोष्ठेन सुषदा सं रय्या सं सुभूत्या। अहर्जातस्य यन्नाम तेना वः सं सृजामसि ॥
स्वर रहित पद पाठसम् । व: । गोऽस्थेन । सुऽसदा । सम् । रय्या । सम् । सुऽभूत्या । अह:ऽजातस्य । यत् । नाम । तेन । व: । सम् । सृजामसि॥१४.१॥
अथर्ववेद - काण्ड » 3; सूक्त » 14; मन्त्र » 1
Translation -
O Kine, we bestow on you a comfortable pen, abundant fodder and water, prosperity, and the choicest object obtainable in the day!
Footnote -
Cows should be kept in a pen, where they may sit at ease. Sufficient water and fodder should be provided for them. Full care should be taken for their welfare. The best obtainable object in a day should be given to the cows to eat.