अथर्ववेद - काण्ड 3/ सूक्त 14/ मन्त्र 4
इ॒हैव गा॑व॒ एत॑ने॒हो शके॑व पुष्यत। इ॒हैवोत प्र जा॑यध्वं॒ मयि॑ सं॒ज्ञान॑मस्तु वः ॥
स्वर सहित पद पाठइ॒ह । ए॒व । गा॒व॒: । आ । इ॒त॒न॒ । इ॒हो॒ इति॑ । शका॑ऽइव । पु॒ष्य॒त॒ । इ॒ह । ए॒व । उ॒त । प्र । जा॒य॒ध्व॒म् । मयि॑ । स॒म्ऽज्ञान॑म् । अ॒स्तु॒ । व॒: ॥१४.४॥
स्वर रहित मन्त्र
इहैव गाव एतनेहो शकेव पुष्यत। इहैवोत प्र जायध्वं मयि संज्ञानमस्तु वः ॥
स्वर रहित पद पाठइह । एव । गाव: । आ । इतन । इहो इति । शकाऽइव । पुष्यत । इह । एव । उत । प्र । जायध्वम् । मयि । सम्ऽज्ञानम् । अस्तु । व: ॥१४.४॥
अथर्ववेद - काण्ड » 3; सूक्त » 14; मन्त्र » 4
Translation -
Come hitter, to this piece, O Cows: here there thrive like a married woman. Even here increase and multiply; may you love me.
Footnote -
Place: cowshed.