अथर्ववेद - काण्ड 3/ सूक्त 27/ मन्त्र 1
सूक्त - अथर्वा
देवता - रुद्रः, प्राचीदिशा, अग्निः, असितः, आदित्यगणः
छन्दः - पञ्चपदा ककुम्मतीगर्भाष्टिः
सूक्तम् - शत्रुनिवारण सूक्त
प्राची॒ दिग॒ग्निरधि॑पतिरसि॒तो र॑क्षि॒तादि॒त्या इष॑वः। तेभ्यो॒ नमोऽधि॑पतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु। यो॒स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ॥
स्वर सहित पद पाठप्राची॑ । दिक् । अ॒ग्नि: । अधि॑ऽपति: । अ॒सि॒त: । र॒क्षि॒ता । आ॒दि॒त्या: । इष॑व: । तेभ्य॑: । नम॑: । अधि॑पतिऽभ्य: । नम॑: । र॒क्षि॒तृऽभ्य॑: । नम॑: । इषु॑ऽभ्य: । नम॑: । ए॒भ्य॒: । अ॒स्तु॒ । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म:। तम् । व॒: । जम्भे॑ । द॒ध्म॒: ॥२७.१॥
स्वर रहित मन्त्र
प्राची दिगग्निरधिपतिरसितो रक्षितादित्या इषवः। तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु। योस्मान्द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥
स्वर रहित पद पाठप्राची । दिक् । अग्नि: । अधिऽपति: । असित: । रक्षिता । आदित्या: । इषव: । तेभ्य: । नम: । अधिपतिऽभ्य: । नम: । रक्षितृऽभ्य: । नम: । इषुऽभ्य: । नम: । एभ्य: । अस्तु । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म:। तम् । व: । जम्भे । दध्म: ॥२७.१॥
अथर्ववेद - काण्ड » 3; सूक्त » 27; मन्त्र » 1
Translation -
A Commander, expert in the science of fiery instruments is regent of the East, its warder is a man of independent nature, free from-shackles, men of glory, knowledge, eloquence, self-respect are its arrows. Worship to these the regents, these the warders, and to the arrows. Yea, to these all be worship. Within your jaws of justice we lay the man who hateth us and whom we dislike.
Footnote -
One should not hate another person. None should take the law into his own hands. One who deserves punishment for his misdeeds should be handed over to the justice-loving people for punishment. East is spoken of as the abode of martial independent and learned persons. East is symbolic of progress, advancement. Sun rises in the East and advances by and by. Your refers to the regent, warders and learned, eloquent persons, who have figuratively been spoken of as arrows or instruments to be used for advancement.