Loading...
अथर्ववेद > काण्ड 3 > सूक्त 4

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 4/ मन्त्र 7
    सूक्त - अथर्वा देवता - सोमः, पर्णमणिः छन्दः - पुरोऽनुष्टुप्त्रिष्टुप् सूक्तम् - राजा ओर राजकृत सूक्त

    प॒थ्या॑ रे॒वती॑र्बहु॒धा विरू॑पाः॒ सर्वाः॑ सं॒गत्य॒ वरी॑यस्ते अक्रन्। तास्त्वा॒ सर्वाः॑ संविदा॒ना ह्व॑यन्तु दश॒मीमु॒ग्रः सु॒मना॑ वशे॒ह ॥

    स्वर सहित पद पाठ

    प॒थ्या᳡: । रे॒वती॑: । ब॒हु॒ऽधा । विऽरू॑पा: । सर्वा॑: । स॒म्ऽगत्य॑ । वरी॑य: । ते॒ । अ॒क्र॒न् । ता: । त्वा॒ । सर्वा॑: । स॒म्ऽवि॒दा॒ना: । ह्व॒य॒न्तु॒ । द॒श॒मीम् । उ॒ग्र: । सु॒ऽमना॑: । व॒श॒ । इ॒ह ॥४.७॥


    स्वर रहित मन्त्र

    पथ्या रेवतीर्बहुधा विरूपाः सर्वाः संगत्य वरीयस्ते अक्रन्। तास्त्वा सर्वाः संविदाना ह्वयन्तु दशमीमुग्रः सुमना वशेह ॥

    स्वर रहित पद पाठ

    पथ्या: । रेवती: । बहुऽधा । विऽरूपा: । सर्वा: । सम्ऽगत्य । वरीय: । ते । अक्रन् । ता: । त्वा । सर्वा: । सम्ऽविदाना: । ह्वयन्तु । दशमीम् । उग्र: । सुऽमना: । वश । इह ॥४.७॥

    अथर्ववेद - काण्ड » 3; सूक्त » 4; मन्त्र » 7

    Translation -
    The virtuous, wealthy subjects, though generally different in temperament have all in accord created nice kingship for thee. May all the subjectsunanimously call thee to occupy the throne. May thou rule in thy state tillthy tenth decade, as a strong, kind ruler.

    इस भाष्य को एडिट करें
    Top