अथर्ववेद - काण्ड 3/ सूक्त 5/ मन्त्र 1
सूक्त - अथर्वा
देवता - सोमः, पर्णमणिः
छन्दः - अनुष्टुप्
सूक्तम् - राजा ओर राजकृत सूक्त
आयम॑गन्पर्णम॒णिर्ब॒ली बले॑न प्रमृ॒णन्त्स॒पत्ना॑न्। ओजो॑ दे॒वानां॒ पय॒ ओष॑धीनां॒ वर्च॑सा मा जिन्व॒त्वप्र॑यावन् ॥
स्वर सहित पद पाठआ । अ॒यम् । अ॒ग॒न् । प॒र्ण॒ऽम॒णि: । ब॒ली । बले॑न । प्र॒ऽमृ॒णन् । स॒ऽपत्ना॑न् । ओज॑: । दे॒वाना॑म् । पय॑: । ओष॑धीनाम् । वर्च॑सा । मा॒ । जि॒न्व॒तु॒ । अप्र॑ऽयावन् ॥५.१॥
स्वर रहित मन्त्र
आयमगन्पर्णमणिर्बली बलेन प्रमृणन्त्सपत्नान्। ओजो देवानां पय ओषधीनां वर्चसा मा जिन्वत्वप्रयावन् ॥
स्वर रहित पद पाठआ । अयम् । अगन् । पर्णऽमणि: । बली । बलेन । प्रऽमृणन् । सऽपत्नान् । ओज: । देवानाम् । पय: । ओषधीनाम् । वर्चसा । मा । जिन्वतु । अप्रऽयावन् ॥५.१॥
अथर्ववेद - काण्ड » 3; सूक्त » 5; मन्त्र » 1
Translation -
This nice, learned king has come to rule over us. Being strong, he destroys the rivals with his power. He is the embodiment of the power of all thevital forces of the country. He removes all the weaknesses of the country, asthe juice of the medicine removes all diseases. Free froth sloth, he leads me,through his splendor, on the right path.
Footnote -
Me: he who works for the welfare of the country.